क्षम् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

क्षमूँ सहने - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षम्यात् / क्षम्याद्
क्षम्यास्ताम्
क्षम्यासुः
मध्यम
क्षम्याः
क्षम्यास्तम्
क्षम्यास्त
उत्तम
क्षम्यासम्
क्षम्यास्व
क्षम्यास्म