क्षम् धातुरूपाणि - क्षमूँष् सहने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्षमिष्यत / अक्षंस्यत
अक्षमिष्येताम् / अक्षंस्येताम्
अक्षमिष्यन्त / अक्षंस्यन्त
मध्यम
अक्षमिष्यथाः / अक्षंस्यथाः
अक्षमिष्येथाम् / अक्षंस्येथाम्
अक्षमिष्यध्वम् / अक्षंस्यध्वम्
उत्तम
अक्षमिष्ये / अक्षंस्ये
अक्षमिष्यावहि / अक्षंस्यावहि
अक्षमिष्यामहि / अक्षंस्यामहि