क्षम् धातुरूपाणि - क्षमूँष् सहने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षमिता / क्षन्ता
क्षमितारौ / क्षन्तारौ
क्षमितारः / क्षन्तारः
मध्यम
क्षमितासे / क्षन्तासे
क्षमितासाथे / क्षन्तासाथे
क्षमिताध्वे / क्षन्ताध्वे
उत्तम
क्षमिताहे / क्षन्ताहे
क्षमितास्वहे / क्षन्तास्वहे
क्षमितास्महे / क्षन्तास्महे