क्रुञ्च् धातुरूपाणि - क्रुञ्चँ कौटिल्याल्पीभावयोः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्रुञ्चिष्यति
क्रुञ्चिष्यतः
क्रुञ्चिष्यन्ति
मध्यम
क्रुञ्चिष्यसि
क्रुञ्चिष्यथः
क्रुञ्चिष्यथ
उत्तम
क्रुञ्चिष्यामि
क्रुञ्चिष्यावः
क्रुञ्चिष्यामः