क्नथ् धातुरूपाणि - क्नथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्नथेत् / क्नथेद्
क्नथेताम्
क्नथेयुः
मध्यम
क्नथेः
क्नथेतम्
क्नथेत
उत्तम
क्नथेयम्
क्नथेव
क्नथेम