कृ धातुरूपाणि - कृञ् करणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
करति
करतः
करन्ति
मध्यम
करसि
करथः
करथ
उत्तम
करामि
करावः
करामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकार
चक्रतुः
चक्रुः
मध्यम
चकर्थ
चक्रथुः
चक्र
उत्तम
चकर / चकार
चकृव
चकृम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्ता
कर्तारौ
कर्तारः
मध्यम
कर्तासि
कर्तास्थः
कर्तास्थ
उत्तम
कर्तास्मि
कर्तास्वः
कर्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
करिष्यति
करिष्यतः
करिष्यन्ति
मध्यम
करिष्यसि
करिष्यथः
करिष्यथ
उत्तम
करिष्यामि
करिष्यावः
करिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
करतात् / करताद् / करतु
करताम्
करन्तु
मध्यम
करतात् / करताद् / कर
करतम्
करत
उत्तम
कराणि
कराव
कराम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकरत् / अकरद्
अकरताम्
अकरन्
मध्यम
अकरः
अकरतम्
अकरत
उत्तम
अकरम्
अकराव
अकराम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
करेत् / करेद्
करेताम्
करेयुः
मध्यम
करेः
करेतम्
करेत
उत्तम
करेयम्
करेव
करेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्रियात् / क्रियाद्
क्रियास्ताम्
क्रियासुः
मध्यम
क्रियाः
क्रियास्तम्
क्रियास्त
उत्तम
क्रियासम्
क्रियास्व
क्रियास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकार्षीत् / अकार्षीद्
अकार्ष्टाम्
अकार्षुः
मध्यम
अकार्षीः
अकार्ष्टम्
अकार्ष्ट
उत्तम
अकार्षम्
अकार्ष्व
अकार्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकरिष्यत् / अकरिष्यद्
अकरिष्यताम्
अकरिष्यन्
मध्यम
अकरिष्यः
अकरिष्यतम्
अकरिष्यत
उत्तम
अकरिष्यम्
अकरिष्याव
अकरिष्याम