कृप् धातुरूपाणि - कृपूँ सामर्थ्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कल्पते
कल्पेते
कल्पन्ते
मध्यम
कल्पसे
कल्पेथे
कल्पध्वे
उत्तम
कल्पे
कल्पावहे
कल्पामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकॢपे
चकॢपाते
चकॢपिरे
मध्यम
चकॢपिषे / चकॢप्से
चकॢपाथे
चकॢपिध्वे / चकॢब्ध्वे
उत्तम
चकॢपे
चकॢपिवहे / चकॢप्वहे
चकॢपिमहे / चकॢप्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कल्पिता / कल्प्ता
कल्पितारौ / कल्प्तारौ
कल्पितारः / कल्प्तारः
मध्यम
कल्पितासे / कल्प्तासे
कल्पितासाथे / कल्प्तासाथे
कल्पिताध्वे / कल्प्ताध्वे
उत्तम
कल्पिताहे / कल्प्ताहे
कल्पितास्वहे / कल्प्तास्वहे
कल्पितास्महे / कल्प्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कल्पिष्यते / कल्प्स्यते
कल्पिष्येते / कल्प्स्येते
कल्पिष्यन्ते / कल्प्स्यन्ते
मध्यम
कल्पिष्यसे / कल्प्स्यसे
कल्पिष्येथे / कल्प्स्येथे
कल्पिष्यध्वे / कल्प्स्यध्वे
उत्तम
कल्पिष्ये / कल्प्स्ये
कल्पिष्यावहे / कल्प्स्यावहे
कल्पिष्यामहे / कल्प्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कल्पताम्
कल्पेताम्
कल्पन्ताम्
मध्यम
कल्पस्व
कल्पेथाम्
कल्पध्वम्
उत्तम
कल्पै
कल्पावहै
कल्पामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकल्पत
अकल्पेताम्
अकल्पन्त
मध्यम
अकल्पथाः
अकल्पेथाम्
अकल्पध्वम्
उत्तम
अकल्पे
अकल्पावहि
अकल्पामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कल्पेत
कल्पेयाताम्
कल्पेरन्
मध्यम
कल्पेथाः
कल्पेयाथाम्
कल्पेध्वम्
उत्तम
कल्पेय
कल्पेवहि
कल्पेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कल्पिषीष्ट / कॢप्सीष्ट
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
कल्पिषीरन् / कॢप्सीरन्
मध्यम
कल्पिषीष्ठाः / कॢप्सीष्ठाः
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
कल्पिषीध्वम् / कॢप्सीध्वम्
उत्तम
कल्पिषीय / कॢप्सीय
कल्पिषीवहि / कॢप्सीवहि
कल्पिषीमहि / कॢप्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकल्पिष्ट / अकॢप्त
अकल्पिषाताम् / अकॢप्साताम्
अकल्पिषत / अकॢप्सत
मध्यम
अकल्पिष्ठाः / अकॢप्थाः
अकल्पिषाथाम् / अकॢप्साथाम्
अकल्पिढ्वम् / अकॢब्ध्वम्
उत्तम
अकल्पिषि / अकॢप्सि
अकल्पिष्वहि / अकॢप्स्वहि
अकल्पिष्महि / अकॢप्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकल्पिष्यत / अकल्प्स्यत
अकल्पिष्येताम् / अकल्प्स्येताम्
अकल्पिष्यन्त / अकल्प्स्यन्त
मध्यम
अकल्पिष्यथाः / अकल्प्स्यथाः
अकल्पिष्येथाम् / अकल्प्स्येथाम्
अकल्पिष्यध्वम् / अकल्प्स्यध्वम्
उत्तम
अकल्पिष्ये / अकल्प्स्ये
अकल्पिष्यावहि / अकल्प्स्यावहि
अकल्पिष्यामहि / अकल्प्स्यामहि