कृप् धातुरूपाणि - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कल्पयतात् / कल्पयताद् / कल्पयतु / कल्पतात् / कल्पताद् / कल्पतु
कल्पयताम् / कल्पताम्
कल्पयन्तु / कल्पन्तु
मध्यम
कल्पयतात् / कल्पयताद् / कल्पय / कल्पतात् / कल्पताद् / कल्प
कल्पयतम् / कल्पतम्
कल्पयत / कल्पत
उत्तम
कल्पयानि / कल्पानि
कल्पयाव / कल्पाव
कल्पयाम / कल्पाम