कृत् धातुरूपाणि - कृतीँ छेदने - तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकर्तिष्यत् / अकर्तिष्यद् / अकर्त्स्यत् / अकर्त्स्यद्
अकर्तिष्यताम् / अकर्त्स्यताम्
अकर्तिष्यन् / अकर्त्स्यन्
मध्यम
अकर्तिष्यः / अकर्त्स्यः
अकर्तिष्यतम् / अकर्त्स्यतम्
अकर्तिष्यत / अकर्त्स्यत
उत्तम
अकर्तिष्यम् / अकर्त्स्यम्
अकर्तिष्याव / अकर्त्स्याव
अकर्तिष्याम / अकर्त्स्याम