कूज् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

कूजँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कूजिता
कूजितारौ
कूजितारः
मध्यम
कूजितासि
कूजितास्थः
कूजितास्थ
उत्तम
कूजितास्मि
कूजितास्वः
कूजितास्मः