कु धातुरूपाणि - कु शब्दे - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कौति
कुतः
कुवन्ति
मध्यम
कौषि
कुथः
कुथ
उत्तम
कौमि
कुवः
कुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुकाव
चुकुवतुः
चुकुवुः
मध्यम
चुकविथ / चुकोथ
चुकुवथुः
चुकुव
उत्तम
चुकव / चुकाव
चुकुविव
चुकुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कोता
कोतारौ
कोतारः
मध्यम
कोतासि
कोतास्थः
कोतास्थ
उत्तम
कोतास्मि
कोतास्वः
कोतास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कोष्यति
कोष्यतः
कोष्यन्ति
मध्यम
कोष्यसि
कोष्यथः
कोष्यथ
उत्तम
कोष्यामि
कोष्यावः
कोष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुतात् / कुताद् / कौतु
कुताम्
कुवन्तु
मध्यम
कुतात् / कुताद् / कुहि
कुतम्
कुत
उत्तम
कवानि
कवाव
कवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकौत् / अकौद्
अकुताम्
अकुवन्
मध्यम
अकौः
अकुतम्
अकुत
उत्तम
अकवम्
अकुव
अकुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुयात् / कुयाद्
कुयाताम्
कुयुः
मध्यम
कुयाः
कुयातम्
कुयात
उत्तम
कुयाम्
कुयाव
कुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कूयात् / कूयाद्
कूयास्ताम्
कूयासुः
मध्यम
कूयाः
कूयास्तम्
कूयास्त
उत्तम
कूयासम्
कूयास्व
कूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकौषीत् / अकौषीद्
अकौष्टाम्
अकौषुः
मध्यम
अकौषीः
अकौष्टम्
अकौष्ट
उत्तम
अकौषम्
अकौष्व
अकौष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोष्यत् / अकोष्यद्
अकोष्यताम्
अकोष्यन्
मध्यम
अकोष्यः
अकोष्यतम्
अकोष्यत
उत्तम
अकोष्यम्
अकोष्याव
अकोष्याम