कुमार धातुरूपाणि - कुमार क्रीडायाम् - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कुमारयते
कुमारयेते
कुमारयन्ते
मध्यम
कुमारयसे
कुमारयेथे
कुमारयध्वे
उत्तम
कुमारये
कुमारयावहे
कुमारयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कुमारयाञ्चक्रे / कुमारयांचक्रे / कुमारयाम्बभूव / कुमारयांबभूव / कुमारयामास
कुमारयाञ्चक्राते / कुमारयांचक्राते / कुमारयाम्बभूवतुः / कुमारयांबभूवतुः / कुमारयामासतुः
कुमारयाञ्चक्रिरे / कुमारयांचक्रिरे / कुमारयाम्बभूवुः / कुमारयांबभूवुः / कुमारयामासुः
मध्यम
कुमारयाञ्चकृषे / कुमारयांचकृषे / कुमारयाम्बभूविथ / कुमारयांबभूविथ / कुमारयामासिथ
कुमारयाञ्चक्राथे / कुमारयांचक्राथे / कुमारयाम्बभूवथुः / कुमारयांबभूवथुः / कुमारयामासथुः
कुमारयाञ्चकृढ्वे / कुमारयांचकृढ्वे / कुमारयाम्बभूव / कुमारयांबभूव / कुमारयामास
उत्तम
कुमारयाञ्चक्रे / कुमारयांचक्रे / कुमारयाम्बभूव / कुमारयांबभूव / कुमारयामास
कुमारयाञ्चकृवहे / कुमारयांचकृवहे / कुमारयाम्बभूविव / कुमारयांबभूविव / कुमारयामासिव
कुमारयाञ्चकृमहे / कुमारयांचकृमहे / कुमारयाम्बभूविम / कुमारयांबभूविम / कुमारयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कुमारयिता
कुमारयितारौ
कुमारयितारः
मध्यम
कुमारयितासे
कुमारयितासाथे
कुमारयिताध्वे
उत्तम
कुमारयिताहे
कुमारयितास्वहे
कुमारयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कुमारयिष्यते
कुमारयिष्येते
कुमारयिष्यन्ते
मध्यम
कुमारयिष्यसे
कुमारयिष्येथे
कुमारयिष्यध्वे
उत्तम
कुमारयिष्ये
कुमारयिष्यावहे
कुमारयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुमारयताम्
कुमारयेताम्
कुमारयन्ताम्
मध्यम
कुमारयस्व
कुमारयेथाम्
कुमारयध्वम्
उत्तम
कुमारयै
कुमारयावहै
कुमारयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुमारयत
अकुमारयेताम्
अकुमारयन्त
मध्यम
अकुमारयथाः
अकुमारयेथाम्
अकुमारयध्वम्
उत्तम
अकुमारये
अकुमारयावहि
अकुमारयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुमारयेत
कुमारयेयाताम्
कुमारयेरन्
मध्यम
कुमारयेथाः
कुमारयेयाथाम्
कुमारयेध्वम्
उत्तम
कुमारयेय
कुमारयेवहि
कुमारयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुमारयिषीष्ट
कुमारयिषीयास्ताम्
कुमारयिषीरन्
मध्यम
कुमारयिषीष्ठाः
कुमारयिषीयास्थाम्
कुमारयिषीढ्वम् / कुमारयिषीध्वम्
उत्तम
कुमारयिषीय
कुमारयिषीवहि
कुमारयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुकुमारत
अचुकुमारेताम्
अचुकुमारन्त
मध्यम
अचुकुमारथाः
अचुकुमारेथाम्
अचुकुमारध्वम्
उत्तम
अचुकुमारे
अचुकुमारावहि
अचुकुमारामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुमारयिष्यत
अकुमारयिष्येताम्
अकुमारयिष्यन्त
मध्यम
अकुमारयिष्यथाः
अकुमारयिष्येथाम्
अकुमारयिष्यध्वम्
उत्तम
अकुमारयिष्ये
अकुमारयिष्यावहि
अकुमारयिष्यामहि