कुमार धातुरूपाणि - कुमार क्रीडायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुमारयाञ्चकार / कुमारयांचकार / कुमारयाम्बभूव / कुमारयांबभूव / कुमारयामास
कुमारयाञ्चक्रतुः / कुमारयांचक्रतुः / कुमारयाम्बभूवतुः / कुमारयांबभूवतुः / कुमारयामासतुः
कुमारयाञ्चक्रुः / कुमारयांचक्रुः / कुमारयाम्बभूवुः / कुमारयांबभूवुः / कुमारयामासुः
मध्यम
कुमारयाञ्चकर्थ / कुमारयांचकर्थ / कुमारयाम्बभूविथ / कुमारयांबभूविथ / कुमारयामासिथ
कुमारयाञ्चक्रथुः / कुमारयांचक्रथुः / कुमारयाम्बभूवथुः / कुमारयांबभूवथुः / कुमारयामासथुः
कुमारयाञ्चक्र / कुमारयांचक्र / कुमारयाम्बभूव / कुमारयांबभूव / कुमारयामास
उत्तम
कुमारयाञ्चकर / कुमारयांचकर / कुमारयाञ्चकार / कुमारयांचकार / कुमारयाम्बभूव / कुमारयांबभूव / कुमारयामास
कुमारयाञ्चकृव / कुमारयांचकृव / कुमारयाम्बभूविव / कुमारयांबभूविव / कुमारयामासिव
कुमारयाञ्चकृम / कुमारयांचकृम / कुमारयाम्बभूविम / कुमारयांबभूविम / कुमारयामासिम