कुमार धातुरूपाणि - कुमार क्रीडायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुमारयाञ्चक्रे / कुमारयांचक्रे / कुमारयाम्बभूव / कुमारयांबभूव / कुमारयामास
कुमारयाञ्चक्राते / कुमारयांचक्राते / कुमारयाम्बभूवतुः / कुमारयांबभूवतुः / कुमारयामासतुः
कुमारयाञ्चक्रिरे / कुमारयांचक्रिरे / कुमारयाम्बभूवुः / कुमारयांबभूवुः / कुमारयामासुः
मध्यम
कुमारयाञ्चकृषे / कुमारयांचकृषे / कुमारयाम्बभूविथ / कुमारयांबभूविथ / कुमारयामासिथ
कुमारयाञ्चक्राथे / कुमारयांचक्राथे / कुमारयाम्बभूवथुः / कुमारयांबभूवथुः / कुमारयामासथुः
कुमारयाञ्चकृढ्वे / कुमारयांचकृढ्वे / कुमारयाम्बभूव / कुमारयांबभूव / कुमारयामास
उत्तम
कुमारयाञ्चक्रे / कुमारयांचक्रे / कुमारयाम्बभूव / कुमारयांबभूव / कुमारयामास
कुमारयाञ्चकृवहे / कुमारयांचकृवहे / कुमारयाम्बभूविव / कुमारयांबभूविव / कुमारयामासिव
कुमारयाञ्चकृमहे / कुमारयांचकृमहे / कुमारयाम्बभूविम / कुमारयांबभूविम / कुमारयामासिम