कुण् धातुरूपाणि - कुणँ शब्दोपकरणयोः शब्दोपतापयोः - तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुकोण
चुकुणतुः
चुकुणुः
मध्यम
चुकोणिथ
चुकुणथुः
चुकुण
उत्तम
चुकोण
चुकुणिव
चुकुणिम