कुण्ड् धातुरूपाणि - कुडिँ अनृतभाषणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुण्डयति / कुण्डति
कुण्डयतः / कुण्डतः
कुण्डयन्ति / कुण्डन्ति
मध्यम
कुण्डयसि / कुण्डसि
कुण्डयथः / कुण्डथः
कुण्डयथ / कुण्डथ
उत्तम
कुण्डयामि / कुण्डामि
कुण्डयावः / कुण्डावः
कुण्डयामः / कुण्डामः