कित् धातुरूपाणि - कितँ ज्ञाने च - जुहोत्यादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कित्येत
कित्येयाताम्
कित्येरन्
मध्यम
कित्येथाः
कित्येयाथाम्
कित्येध्वम्
उत्तम
कित्येय
कित्येवहि
कित्येमहि