किट् धातुरूपाणि - किटँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
केटिता
केटितारौ
केटितारः
मध्यम
केटितासि
केटितास्थः
केटितास्थ
उत्तम
केटितास्मि
केटितास्वः
केटितास्मः