किट् धातुरूपाणि - किटँ गतौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
किट्यात् / किट्याद्
किट्यास्ताम्
किट्यासुः
मध्यम
किट्याः
किट्यास्तम्
किट्यास्त
उत्तम
किट्यासम्
किट्यास्व
किट्यास्म