कामि धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

कमुँ कान्तौ न मित् १९४९ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकामयिष्यत / अकमिष्यत
अकामयिष्येताम् / अकमिष्येताम्
अकामयिष्यन्त / अकमिष्यन्त
मध्यम
अकामयिष्यथाः / अकमिष्यथाः
अकामयिष्येथाम् / अकमिष्येथाम्
अकामयिष्यध्वम् / अकमिष्यध्वम्
उत्तम
अकामयिष्ये / अकमिष्ये
अकामयिष्यावहि / अकमिष्यावहि
अकामयिष्यामहि / अकमिष्यामहि