कल्ल् धातुरूपाणि - कल्लँ अव्यक्ते शब्दे अशब्द इत्येके - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कल्लते
कल्लेते
कल्लन्ते
मध्यम
कल्लसे
कल्लेथे
कल्लध्वे
उत्तम
कल्ले
कल्लावहे
कल्लामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकल्ले
चकल्लाते
चकल्लिरे
मध्यम
चकल्लिषे
चकल्लाथे
चकल्लिढ्वे / चकल्लिध्वे
उत्तम
चकल्ले
चकल्लिवहे
चकल्लिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कल्लिता
कल्लितारौ
कल्लितारः
मध्यम
कल्लितासे
कल्लितासाथे
कल्लिताध्वे
उत्तम
कल्लिताहे
कल्लितास्वहे
कल्लितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कल्लिष्यते
कल्लिष्येते
कल्लिष्यन्ते
मध्यम
कल्लिष्यसे
कल्लिष्येथे
कल्लिष्यध्वे
उत्तम
कल्लिष्ये
कल्लिष्यावहे
कल्लिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कल्लताम्
कल्लेताम्
कल्लन्ताम्
मध्यम
कल्लस्व
कल्लेथाम्
कल्लध्वम्
उत्तम
कल्लै
कल्लावहै
कल्लामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकल्लत
अकल्लेताम्
अकल्लन्त
मध्यम
अकल्लथाः
अकल्लेथाम्
अकल्लध्वम्
उत्तम
अकल्ले
अकल्लावहि
अकल्लामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कल्लेत
कल्लेयाताम्
कल्लेरन्
मध्यम
कल्लेथाः
कल्लेयाथाम्
कल्लेध्वम्
उत्तम
कल्लेय
कल्लेवहि
कल्लेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कल्लिषीष्ट
कल्लिषीयास्ताम्
कल्लिषीरन्
मध्यम
कल्लिषीष्ठाः
कल्लिषीयास्थाम्
कल्लिषीढ्वम् / कल्लिषीध्वम्
उत्तम
कल्लिषीय
कल्लिषीवहि
कल्लिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकल्लिष्ट
अकल्लिषाताम्
अकल्लिषत
मध्यम
अकल्लिष्ठाः
अकल्लिषाथाम्
अकल्लिढ्वम् / अकल्लिध्वम्
उत्तम
अकल्लिषि
अकल्लिष्वहि
अकल्लिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकल्लिष्यत
अकल्लिष्येताम्
अकल्लिष्यन्त
मध्यम
अकल्लिष्यथाः
अकल्लिष्येथाम्
अकल्लिष्यध्वम्
उत्तम
अकल्लिष्ये
अकल्लिष्यावहि
अकल्लिष्यामहि