कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्द्यते
कर्द्येते
कर्द्यन्ते
मध्यम
कर्द्यसे
कर्द्येथे
कर्द्यध्वे
उत्तम
कर्द्ये
कर्द्यावहे
कर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकर्दे
चकर्दाते
चकर्दिरे
मध्यम
चकर्दिषे
चकर्दाथे
चकर्दिध्वे
उत्तम
चकर्दे
चकर्दिवहे
चकर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्दिता
कर्दितारौ
कर्दितारः
मध्यम
कर्दितासे
कर्दितासाथे
कर्दिताध्वे
उत्तम
कर्दिताहे
कर्दितास्वहे
कर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्दिष्यते
कर्दिष्येते
कर्दिष्यन्ते
मध्यम
कर्दिष्यसे
कर्दिष्येथे
कर्दिष्यध्वे
उत्तम
कर्दिष्ये
कर्दिष्यावहे
कर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्द्यताम्
कर्द्येताम्
कर्द्यन्ताम्
मध्यम
कर्द्यस्व
कर्द्येथाम्
कर्द्यध्वम्
उत्तम
कर्द्यै
कर्द्यावहै
कर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्द्यत
अकर्द्येताम्
अकर्द्यन्त
मध्यम
अकर्द्यथाः
अकर्द्येथाम्
अकर्द्यध्वम्
उत्तम
अकर्द्ये
अकर्द्यावहि
अकर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कर्द्येत
कर्द्येयाताम्
कर्द्येरन्
मध्यम
कर्द्येथाः
कर्द्येयाथाम्
कर्द्येध्वम्
उत्तम
कर्द्येय
कर्द्येवहि
कर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कर्दिषीष्ट
कर्दिषीयास्ताम्
कर्दिषीरन्
मध्यम
कर्दिषीष्ठाः
कर्दिषीयास्थाम्
कर्दिषीध्वम्
उत्तम
कर्दिषीय
कर्दिषीवहि
कर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्दि
अकर्दिषाताम्
अकर्दिषत
मध्यम
अकर्दिष्ठाः
अकर्दिषाथाम्
अकर्दिढ्वम्
उत्तम
अकर्दिषि
अकर्दिष्वहि
अकर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्दिष्यत
अकर्दिष्येताम्
अकर्दिष्यन्त
मध्यम
अकर्दिष्यथाः
अकर्दिष्येथाम्
अकर्दिष्यध्वम्
उत्तम
अकर्दिष्ये
अकर्दिष्यावहि
अकर्दिष्यामहि