कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कर्णिष्यते / कर्णयिष्यते
कर्णिष्येते / कर्णयिष्येते
कर्णिष्यन्ते / कर्णयिष्यन्ते
मध्यम
कर्णिष्यसे / कर्णयिष्यसे
कर्णिष्येथे / कर्णयिष्येथे
कर्णिष्यध्वे / कर्णयिष्यध्वे
उत्तम
कर्णिष्ये / कर्णयिष्ये
कर्णिष्यावहे / कर्णयिष्यावहे
कर्णिष्यामहे / कर्णयिष्यामहे