कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकर्णिष्यत / अकर्णयिष्यत
अकर्णिष्येताम् / अकर्णयिष्येताम्
अकर्णिष्यन्त / अकर्णयिष्यन्त
मध्यम
अकर्णिष्यथाः / अकर्णयिष्यथाः
अकर्णिष्येथाम् / अकर्णयिष्येथाम्
अकर्णिष्यध्वम् / अकर्णयिष्यध्वम्
उत्तम
अकर्णिष्ये / अकर्णयिष्ये
अकर्णिष्यावहि / अकर्णयिष्यावहि
अकर्णिष्यामहि / अकर्णयिष्यामहि