कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कर्णिता / कर्णयिता
कर्णितारौ / कर्णयितारौ
कर्णितारः / कर्णयितारः
मध्यम
कर्णितासे / कर्णयितासे
कर्णितासाथे / कर्णयितासाथे
कर्णिताध्वे / कर्णयिताध्वे
उत्तम
कर्णिताहे / कर्णयिताहे
कर्णितास्वहे / कर्णयितास्वहे
कर्णितास्महे / कर्णयितास्महे