कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकर्णि
अकर्णिषाताम् / अकर्णयिषाताम्
अकर्णिषत / अकर्णयिषत
मध्यम
अकर्णिष्ठाः / अकर्णयिष्ठाः
अकर्णिषाथाम् / अकर्णयिषाथाम्
अकर्णिढ्वम् / अकर्णयिढ्वम् / अकर्णयिध्वम्
उत्तम
अकर्णिषि / अकर्णयिषि
अकर्णिष्वहि / अकर्णयिष्वहि
अकर्णिष्महि / अकर्णयिष्महि