कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूवे / कर्णयांबभूवे / कर्णयामाहे
कर्णयाञ्चक्राते / कर्णयांचक्राते / कर्णयाम्बभूवाते / कर्णयांबभूवाते / कर्णयामासाते
कर्णयाञ्चक्रिरे / कर्णयांचक्रिरे / कर्णयाम्बभूविरे / कर्णयांबभूविरे / कर्णयामासिरे
मध्यम
कर्णयाञ्चकृषे / कर्णयांचकृषे / कर्णयाम्बभूविषे / कर्णयांबभूविषे / कर्णयामासिषे
कर्णयाञ्चक्राथे / कर्णयांचक्राथे / कर्णयाम्बभूवाथे / कर्णयांबभूवाथे / कर्णयामासाथे
कर्णयाञ्चकृढ्वे / कर्णयांचकृढ्वे / कर्णयाम्बभूविध्वे / कर्णयांबभूविध्वे / कर्णयाम्बभूविढ्वे / कर्णयांबभूविढ्वे / कर्णयामासिध्वे
उत्तम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूवे / कर्णयांबभूवे / कर्णयामाहे
कर्णयाञ्चकृवहे / कर्णयांचकृवहे / कर्णयाम्बभूविवहे / कर्णयांबभूविवहे / कर्णयामासिवहे
कर्णयाञ्चकृमहे / कर्णयांचकृमहे / कर्णयाम्बभूविमहे / कर्णयांबभूविमहे / कर्णयामासिमहे