कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कर्णयिता
कर्णयितारौ
कर्णयितारः
मध्यम
कर्णयितासि
कर्णयितास्थः
कर्णयितास्थ
उत्तम
कर्णयितास्मि
कर्णयितास्वः
कर्णयितास्मः