कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्राते / कर्णयांचक्राते / कर्णयाम्बभूवतुः / कर्णयांबभूवतुः / कर्णयामासतुः
कर्णयाञ्चक्रिरे / कर्णयांचक्रिरे / कर्णयाम्बभूवुः / कर्णयांबभूवुः / कर्णयामासुः
मध्यम
कर्णयाञ्चकृषे / कर्णयांचकृषे / कर्णयाम्बभूविथ / कर्णयांबभूविथ / कर्णयामासिथ
कर्णयाञ्चक्राथे / कर्णयांचक्राथे / कर्णयाम्बभूवथुः / कर्णयांबभूवथुः / कर्णयामासथुः
कर्णयाञ्चकृढ्वे / कर्णयांचकृढ्वे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
उत्तम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चकृवहे / कर्णयांचकृवहे / कर्णयाम्बभूविव / कर्णयांबभूविव / कर्णयामासिव
कर्णयाञ्चकृमहे / कर्णयांचकृमहे / कर्णयाम्बभूविम / कर्णयांबभूविम / कर्णयामासिम