कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकर्णयत् / अकर्णयद्
अकर्णयताम्
अकर्णयन्
मध्यम
अकर्णयः
अकर्णयतम्
अकर्णयत
उत्तम
अकर्णयम्
अकर्णयाव
अकर्णयाम