कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कर्ण्यात् / कर्ण्याद्
कर्ण्यास्ताम्
कर्ण्यासुः
मध्यम
कर्ण्याः
कर्ण्यास्तम्
कर्ण्यास्त
उत्तम
कर्ण्यासम्
कर्ण्यास्व
कर्ण्यास्म