कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कर्णयिषीष्ट
कर्णयिषीयास्ताम्
कर्णयिषीरन्
मध्यम
कर्णयिषीष्ठाः
कर्णयिषीयास्थाम्
कर्णयिषीढ्वम् / कर्णयिषीध्वम्
उत्तम
कर्णयिषीय
कर्णयिषीवहि
कर्णयिषीमहि