कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कन्दति
कन्दतः
कन्दन्ति
मध्यम
कन्दसि
कन्दथः
कन्दथ
उत्तम
कन्दामि
कन्दावः
कन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकन्द
चकन्दतुः
चकन्दुः
मध्यम
चकन्दिथ
चकन्दथुः
चकन्द
उत्तम
चकन्द
चकन्दिव
चकन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कन्दिता
कन्दितारौ
कन्दितारः
मध्यम
कन्दितासि
कन्दितास्थः
कन्दितास्थ
उत्तम
कन्दितास्मि
कन्दितास्वः
कन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कन्दिष्यति
कन्दिष्यतः
कन्दिष्यन्ति
मध्यम
कन्दिष्यसि
कन्दिष्यथः
कन्दिष्यथ
उत्तम
कन्दिष्यामि
कन्दिष्यावः
कन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कन्दतात् / कन्दताद् / कन्दतु
कन्दताम्
कन्दन्तु
मध्यम
कन्दतात् / कन्दताद् / कन्द
कन्दतम्
कन्दत
उत्तम
कन्दानि
कन्दाव
कन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकन्दत् / अकन्दद्
अकन्दताम्
अकन्दन्
मध्यम
अकन्दः
अकन्दतम्
अकन्दत
उत्तम
अकन्दम्
अकन्दाव
अकन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कन्देत् / कन्देद्
कन्देताम्
कन्देयुः
मध्यम
कन्देः
कन्देतम्
कन्देत
उत्तम
कन्देयम्
कन्देव
कन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कन्द्यात् / कन्द्याद्
कन्द्यास्ताम्
कन्द्यासुः
मध्यम
कन्द्याः
कन्द्यास्तम्
कन्द्यास्त
उत्तम
कन्द्यासम्
कन्द्यास्व
कन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकन्दीत् / अकन्दीद्
अकन्दिष्टाम्
अकन्दिषुः
मध्यम
अकन्दीः
अकन्दिष्टम्
अकन्दिष्ट
उत्तम
अकन्दिषम्
अकन्दिष्व
अकन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकन्दिष्यत् / अकन्दिष्यद्
अकन्दिष्यताम्
अकन्दिष्यन्
मध्यम
अकन्दिष्यः
अकन्दिष्यतम्
अकन्दिष्यत
उत्तम
अकन्दिष्यम्
अकन्दिष्याव
अकन्दिष्याम