कण् धातुरूपाणि - कणँ शब्दार्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकाणीत् / अकाणीद् / अकणीत् / अकणीद्
अकाणिष्टाम् / अकणिष्टाम्
अकाणिषुः / अकणिषुः
मध्यम
अकाणीः / अकणीः
अकाणिष्टम् / अकणिष्टम्
अकाणिष्ट / अकणिष्ट
उत्तम
अकाणिषम् / अकणिषम्
अकाणिष्व / अकणिष्व
अकाणिष्म / अकणिष्म