कण् धातुरूपाणि - कणँ शब्दार्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चकाण
चकणतुः
चकणुः
मध्यम
चकणिथ
चकणथुः
चकण
उत्तम
चकण / चकाण
चकणिव
चकणिम