कख् + णिच् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
काखयति
काखयतः
काखयन्ति
मध्यम
काखयसि
काखयथः
काखयथ
उत्तम
काखयामि
काखयावः
काखयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रतुः / काखयांचक्रतुः / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्रुः / काखयांचक्रुः / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
मध्यम
काखयाञ्चकर्थ / काखयांचकर्थ / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चक्रथुः / काखयांचक्रथुः / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चक्र / काखयांचक्र / काखयाम्बभूव / काखयांबभूव / काखयामास
उत्तम
काखयाञ्चकर / काखयांचकर / काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृव / काखयांचकृव / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृम / काखयांचकृम / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
काखयिता
काखयितारौ
काखयितारः
मध्यम
काखयितासि
काखयितास्थः
काखयितास्थ
उत्तम
काखयितास्मि
काखयितास्वः
काखयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
काखयिष्यति
काखयिष्यतः
काखयिष्यन्ति
मध्यम
काखयिष्यसि
काखयिष्यथः
काखयिष्यथ
उत्तम
काखयिष्यामि
काखयिष्यावः
काखयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
काखयतात् / काखयताद् / काखयतु
काखयताम्
काखयन्तु
मध्यम
काखयतात् / काखयताद् / काखय
काखयतम्
काखयत
उत्तम
काखयानि
काखयाव
काखयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाखयत् / अकाखयद्
अकाखयताम्
अकाखयन्
मध्यम
अकाखयः
अकाखयतम्
अकाखयत
उत्तम
अकाखयम्
अकाखयाव
अकाखयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
काखयेत् / काखयेद्
काखयेताम्
काखयेयुः
मध्यम
काखयेः
काखयेतम्
काखयेत
उत्तम
काखयेयम्
काखयेव
काखयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
काख्यात् / काख्याद्
काख्यास्ताम्
काख्यासुः
मध्यम
काख्याः
काख्यास्तम्
काख्यास्त
उत्तम
काख्यासम्
काख्यास्व
काख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचीकखत् / अचीकखद्
अचीकखताम्
अचीकखन्
मध्यम
अचीकखः
अचीकखतम्
अचीकखत
उत्तम
अचीकखम्
अचीकखाव
अचीकखाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाखयिष्यत् / अकाखयिष्यद्
अकाखयिष्यताम्
अकाखयिष्यन्
मध्यम
अकाखयिष्यः
अकाखयिष्यतम्
अकाखयिष्यत
उत्तम
अकाखयिष्यम्
अकाखयिष्याव
अकाखयिष्याम