कख् + णिच् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
काखयते
काखयेते
काखयन्ते
मध्यम
काखयसे
काखयेथे
काखयध्वे
उत्तम
काखये
काखयावहे
काखयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्राते / काखयांचक्राते / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्रिरे / काखयांचक्रिरे / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
मध्यम
काखयाञ्चकृषे / काखयांचकृषे / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चक्राथे / काखयांचक्राथे / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चकृढ्वे / काखयांचकृढ्वे / काखयाम्बभूव / काखयांबभूव / काखयामास
उत्तम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृवहे / काखयांचकृवहे / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृमहे / काखयांचकृमहे / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
काखयिता
काखयितारौ
काखयितारः
मध्यम
काखयितासे
काखयितासाथे
काखयिताध्वे
उत्तम
काखयिताहे
काखयितास्वहे
काखयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
काखयिष्यते
काखयिष्येते
काखयिष्यन्ते
मध्यम
काखयिष्यसे
काखयिष्येथे
काखयिष्यध्वे
उत्तम
काखयिष्ये
काखयिष्यावहे
काखयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
काखयताम्
काखयेताम्
काखयन्ताम्
मध्यम
काखयस्व
काखयेथाम्
काखयध्वम्
उत्तम
काखयै
काखयावहै
काखयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाखयत
अकाखयेताम्
अकाखयन्त
मध्यम
अकाखयथाः
अकाखयेथाम्
अकाखयध्वम्
उत्तम
अकाखये
अकाखयावहि
अकाखयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
काखयेत
काखयेयाताम्
काखयेरन्
मध्यम
काखयेथाः
काखयेयाथाम्
काखयेध्वम्
उत्तम
काखयेय
काखयेवहि
काखयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
काखयिषीष्ट
काखयिषीयास्ताम्
काखयिषीरन्
मध्यम
काखयिषीष्ठाः
काखयिषीयास्थाम्
काखयिषीढ्वम् / काखयिषीध्वम्
उत्तम
काखयिषीय
काखयिषीवहि
काखयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचीकखत
अचीकखेताम्
अचीकखन्त
मध्यम
अचीकखथाः
अचीकखेथाम्
अचीकखध्वम्
उत्तम
अचीकखे
अचीकखावहि
अचीकखामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाखयिष्यत
अकाखयिष्येताम्
अकाखयिष्यन्त
मध्यम
अकाखयिष्यथाः
अकाखयिष्येथाम्
अकाखयिष्यध्वम्
उत्तम
अकाखयिष्ये
अकाखयिष्यावहि
अकाखयिष्यामहि