एष् धातुरूपाणि - एषृँ गतौ - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूवे / एषांबभूवे / एषामाहे
एषाञ्चक्राते / एषांचक्राते / एषाम्बभूवाते / एषांबभूवाते / एषामासाते
एषाञ्चक्रिरे / एषांचक्रिरे / एषाम्बभूविरे / एषांबभूविरे / एषामासिरे
मध्यम
एषाञ्चकृषे / एषांचकृषे / एषाम्बभूविषे / एषांबभूविषे / एषामासिषे
एषाञ्चक्राथे / एषांचक्राथे / एषाम्बभूवाथे / एषांबभूवाथे / एषामासाथे
एषाञ्चकृढ्वे / एषांचकृढ्वे / एषाम्बभूविध्वे / एषांबभूविध्वे / एषाम्बभूविढ्वे / एषांबभूविढ्वे / एषामासिध्वे
उत्तम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूवे / एषांबभूवे / एषामाहे
एषाञ्चकृवहे / एषांचकृवहे / एषाम्बभूविवहे / एषांबभूविवहे / एषामासिवहे
एषाञ्चकृमहे / एषांचकृमहे / एषाम्बभूविमहे / एषांबभूविमहे / एषामासिमहे