एष् धातुरूपाणि - एषृँ गतौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चक्राते / एषांचक्राते / एषाम्बभूवतुः / एषांबभूवतुः / एषामासतुः
एषाञ्चक्रिरे / एषांचक्रिरे / एषाम्बभूवुः / एषांबभूवुः / एषामासुः
मध्यम
एषाञ्चकृषे / एषांचकृषे / एषाम्बभूविथ / एषांबभूविथ / एषामासिथ
एषाञ्चक्राथे / एषांचक्राथे / एषाम्बभूवथुः / एषांबभूवथुः / एषामासथुः
एषाञ्चकृढ्वे / एषांचकृढ्वे / एषाम्बभूव / एषांबभूव / एषामास
उत्तम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चकृवहे / एषांचकृवहे / एषाम्बभूविव / एषांबभूविव / एषामासिव
एषाञ्चकृमहे / एषांचकृमहे / एषाम्बभूविम / एषांबभूविम / एषामासिम