एठ् धातुरूपाणि - एठँ च विबाधायां - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
एठते
एठेते
एठन्ते
मध्यम
एठसे
एठेथे
एठध्वे
उत्तम
एठे
एठावहे
एठामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
एठाञ्चक्रे / एठांचक्रे / एठाम्बभूव / एठांबभूव / एठामास
एठाञ्चक्राते / एठांचक्राते / एठाम्बभूवतुः / एठांबभूवतुः / एठामासतुः
एठाञ्चक्रिरे / एठांचक्रिरे / एठाम्बभूवुः / एठांबभूवुः / एठामासुः
मध्यम
एठाञ्चकृषे / एठांचकृषे / एठाम्बभूविथ / एठांबभूविथ / एठामासिथ
एठाञ्चक्राथे / एठांचक्राथे / एठाम्बभूवथुः / एठांबभूवथुः / एठामासथुः
एठाञ्चकृढ्वे / एठांचकृढ्वे / एठाम्बभूव / एठांबभूव / एठामास
उत्तम
एठाञ्चक्रे / एठांचक्रे / एठाम्बभूव / एठांबभूव / एठामास
एठाञ्चकृवहे / एठांचकृवहे / एठाम्बभूविव / एठांबभूविव / एठामासिव
एठाञ्चकृमहे / एठांचकृमहे / एठाम्बभूविम / एठांबभूविम / एठामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एठिता
एठितारौ
एठितारः
मध्यम
एठितासे
एठितासाथे
एठिताध्वे
उत्तम
एठिताहे
एठितास्वहे
एठितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एठिष्यते
एठिष्येते
एठिष्यन्ते
मध्यम
एठिष्यसे
एठिष्येथे
एठिष्यध्वे
उत्तम
एठिष्ये
एठिष्यावहे
एठिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
एठताम्
एठेताम्
एठन्ताम्
मध्यम
एठस्व
एठेथाम्
एठध्वम्
उत्तम
एठै
एठावहै
एठामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐठत
ऐठेताम्
ऐठन्त
मध्यम
ऐठथाः
ऐठेथाम्
ऐठध्वम्
उत्तम
ऐठे
ऐठावहि
ऐठामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एठेत
एठेयाताम्
एठेरन्
मध्यम
एठेथाः
एठेयाथाम्
एठेध्वम्
उत्तम
एठेय
एठेवहि
एठेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एठिषीष्ट
एठिषीयास्ताम्
एठिषीरन्
मध्यम
एठिषीष्ठाः
एठिषीयास्थाम्
एठिषीध्वम्
उत्तम
एठिषीय
एठिषीवहि
एठिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐठिष्ट
ऐठिषाताम्
ऐठिषत
मध्यम
ऐठिष्ठाः
ऐठिषाथाम्
ऐठिढ्वम्
उत्तम
ऐठिषि
ऐठिष्वहि
ऐठिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐठिष्यत
ऐठिष्येताम्
ऐठिष्यन्त
मध्यम
ऐठिष्यथाः
ऐठिष्येथाम्
ऐठिष्यध्वम्
उत्तम
ऐठिष्ये
ऐठिष्यावहि
ऐठिष्यामहि