एज् धातुरूपाणि - एजृँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
एजते
एजेते
एजन्ते
मध्यम
एजसे
एजेथे
एजध्वे
उत्तम
एजे
एजावहे
एजामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चक्राते / एजांचक्राते / एजाम्बभूवतुः / एजांबभूवतुः / एजामासतुः
एजाञ्चक्रिरे / एजांचक्रिरे / एजाम्बभूवुः / एजांबभूवुः / एजामासुः
मध्यम
एजाञ्चकृषे / एजांचकृषे / एजाम्बभूविथ / एजांबभूविथ / एजामासिथ
एजाञ्चक्राथे / एजांचक्राथे / एजाम्बभूवथुः / एजांबभूवथुः / एजामासथुः
एजाञ्चकृढ्वे / एजांचकृढ्वे / एजाम्बभूव / एजांबभूव / एजामास
उत्तम
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चकृवहे / एजांचकृवहे / एजाम्बभूविव / एजांबभूविव / एजामासिव
एजाञ्चकृमहे / एजांचकृमहे / एजाम्बभूविम / एजांबभूविम / एजामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एजिता
एजितारौ
एजितारः
मध्यम
एजितासे
एजितासाथे
एजिताध्वे
उत्तम
एजिताहे
एजितास्वहे
एजितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एजिष्यते
एजिष्येते
एजिष्यन्ते
मध्यम
एजिष्यसे
एजिष्येथे
एजिष्यध्वे
उत्तम
एजिष्ये
एजिष्यावहे
एजिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
एजताम्
एजेताम्
एजन्ताम्
मध्यम
एजस्व
एजेथाम्
एजध्वम्
उत्तम
एजै
एजावहै
एजामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐजत
ऐजेताम्
ऐजन्त
मध्यम
ऐजथाः
ऐजेथाम्
ऐजध्वम्
उत्तम
ऐजे
ऐजावहि
ऐजामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एजेत
एजेयाताम्
एजेरन्
मध्यम
एजेथाः
एजेयाथाम्
एजेध्वम्
उत्तम
एजेय
एजेवहि
एजेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एजिषीष्ट
एजिषीयास्ताम्
एजिषीरन्
मध्यम
एजिषीष्ठाः
एजिषीयास्थाम्
एजिषीध्वम्
उत्तम
एजिषीय
एजिषीवहि
एजिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐजिष्ट
ऐजिषाताम्
ऐजिषत
मध्यम
ऐजिष्ठाः
ऐजिषाथाम्
ऐजिढ्वम्
उत्तम
ऐजिषि
ऐजिष्वहि
ऐजिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐजिष्यत
ऐजिष्येताम्
ऐजिष्यन्त
मध्यम
ऐजिष्यथाः
ऐजिष्येथाम्
ऐजिष्यध्वम्
उत्तम
ऐजिष्ये
ऐजिष्यावहि
ऐजिष्यामहि