एज् धातुरूपाणि - एजृँ कम्पने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
एजति
एजतः
एजन्ति
मध्यम
एजसि
एजथः
एजथ
उत्तम
एजामि
एजावः
एजामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
एजाञ्चकार / एजांचकार / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चक्रतुः / एजांचक्रतुः / एजाम्बभूवतुः / एजांबभूवतुः / एजामासतुः
एजाञ्चक्रुः / एजांचक्रुः / एजाम्बभूवुः / एजांबभूवुः / एजामासुः
मध्यम
एजाञ्चकर्थ / एजांचकर्थ / एजाम्बभूविथ / एजांबभूविथ / एजामासिथ
एजाञ्चक्रथुः / एजांचक्रथुः / एजाम्बभूवथुः / एजांबभूवथुः / एजामासथुः
एजाञ्चक्र / एजांचक्र / एजाम्बभूव / एजांबभूव / एजामास
उत्तम
एजाञ्चकर / एजांचकर / एजाञ्चकार / एजांचकार / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चकृव / एजांचकृव / एजाम्बभूविव / एजांबभूविव / एजामासिव
एजाञ्चकृम / एजांचकृम / एजाम्बभूविम / एजांबभूविम / एजामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एजिता
एजितारौ
एजितारः
मध्यम
एजितासि
एजितास्थः
एजितास्थ
उत्तम
एजितास्मि
एजितास्वः
एजितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एजिष्यति
एजिष्यतः
एजिष्यन्ति
मध्यम
एजिष्यसि
एजिष्यथः
एजिष्यथ
उत्तम
एजिष्यामि
एजिष्यावः
एजिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
एजतात् / एजताद् / एजतु
एजताम्
एजन्तु
मध्यम
एजतात् / एजताद् / एज
एजतम्
एजत
उत्तम
एजानि
एजाव
एजाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐजत् / ऐजद्
ऐजताम्
ऐजन्
मध्यम
ऐजः
ऐजतम्
ऐजत
उत्तम
ऐजम्
ऐजाव
ऐजाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एजेत् / एजेद्
एजेताम्
एजेयुः
मध्यम
एजेः
एजेतम्
एजेत
उत्तम
एजेयम्
एजेव
एजेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एज्यात् / एज्याद्
एज्यास्ताम्
एज्यासुः
मध्यम
एज्याः
एज्यास्तम्
एज्यास्त
उत्तम
एज्यासम्
एज्यास्व
एज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐजीत् / ऐजीद्
ऐजिष्टाम्
ऐजिषुः
मध्यम
ऐजीः
ऐजिष्टम्
ऐजिष्ट
उत्तम
ऐजिषम्
ऐजिष्व
ऐजिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐजिष्यत् / ऐजिष्यद्
ऐजिष्यताम्
ऐजिष्यन्
मध्यम
ऐजिष्यः
ऐजिष्यतम्
ऐजिष्यत
उत्तम
ऐजिष्यम्
ऐजिष्याव
ऐजिष्याम