ऋ धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

ऋ गतिप्रापणयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आर्छत् / आर्च्छत् / आर्छद् / आर्च्छद्
आर्छताम् / आर्च्छताम्
आर्छन् / आर्च्छन्
मध्यम
आर्छः / आर्च्छः
आर्छतम् / आर्च्छतम्
आर्छत / आर्च्छत
उत्तम
आर्छम् / आर्च्छम्
आर्छाव / आर्च्छाव
आर्छाम / आर्च्छाम