ऋध् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

ऋधुँ वृद्धौ - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऋध्येत् / ऋध्येद्
ऋध्येताम्
ऋध्येयुः
मध्यम
ऋध्येः
ऋध्येतम्
ऋध्येत
उत्तम
ऋध्येयम्
ऋध्येव
ऋध्येम