ऋध् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

ऋधुँ वृद्धौ - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऋध्यतात् / ऋध्यताद् / ऋध्यतु
ऋध्यताम्
ऋध्यन्तु
मध्यम
ऋध्यतात् / ऋध्यताद् / ऋध्य
ऋध्यतम्
ऋध्यत
उत्तम
ऋध्यानि
ऋध्याव
ऋध्याम