ऋध् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

ऋधुँ वृद्धौ - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऋध्यात् / ऋध्याद्
ऋध्यास्ताम्
ऋध्यासुः
मध्यम
ऋध्याः
ऋध्यास्तम्
ऋध्यास्त
उत्तम
ऋध्यासम्
ऋध्यास्व
ऋध्यास्म