ऋध् धातुरूपाणि - ऋधुँ वृद्धौ - स्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऋध्नुतात् / ऋध्नुताद् / ऋध्नोतु
ऋध्नुताम्
ऋध्नुवन्तु
मध्यम
ऋध्नुतात् / ऋध्नुताद् / ऋध्नुहि
ऋध्नुतम्
ऋध्नुत
उत्तम
ऋध्नवानि
ऋध्नवाव
ऋध्नवाम