ऋध् धातुरूपाणि - ऋधुँ वृद्धौ - स्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऋध्नोति
ऋध्नुतः
ऋध्नुवन्ति
मध्यम
ऋध्नोषि
ऋध्नुथः
ऋध्नुथ
उत्तम
ऋध्नोमि
ऋध्नुवः
ऋध्नुमः