ऊर्णु धातुरूपाणि - ऊर्णुञ् आच्छादने - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णौति / ऊर्णोति
ऊर्णुतः
ऊर्णुवन्ति
मध्यम
ऊर्णौषि / ऊर्णोषि
ऊर्णुथः
ऊर्णुथ
उत्तम
ऊर्णौमि / ऊर्णोमि
ऊर्णुवः
ऊर्णुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुनाव
ऊर्णुनुवतुः
ऊर्णुनुवुः
मध्यम
ऊर्णुनुविथ / ऊर्णुनविथ
ऊर्णुनुवथुः
ऊर्णुनुव
उत्तम
ऊर्णुनव / ऊर्णुनाव
ऊर्णुनुविव
ऊर्णुनुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुविता / ऊर्णविता
ऊर्णुवितारौ / ऊर्णवितारौ
ऊर्णुवितारः / ऊर्णवितारः
मध्यम
ऊर्णुवितासि / ऊर्णवितासि
ऊर्णुवितास्थः / ऊर्णवितास्थः
ऊर्णुवितास्थ / ऊर्णवितास्थ
उत्तम
ऊर्णुवितास्मि / ऊर्णवितास्मि
ऊर्णुवितास्वः / ऊर्णवितास्वः
ऊर्णुवितास्मः / ऊर्णवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुविष्यति / ऊर्णविष्यति
ऊर्णुविष्यतः / ऊर्णविष्यतः
ऊर्णुविष्यन्ति / ऊर्णविष्यन्ति
मध्यम
ऊर्णुविष्यसि / ऊर्णविष्यसि
ऊर्णुविष्यथः / ऊर्णविष्यथः
ऊर्णुविष्यथ / ऊर्णविष्यथ
उत्तम
ऊर्णुविष्यामि / ऊर्णविष्यामि
ऊर्णुविष्यावः / ऊर्णविष्यावः
ऊर्णुविष्यामः / ऊर्णविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुतात् / ऊर्णुताद् / ऊर्णौतु / ऊर्णोतु
ऊर्णुताम्
ऊर्णुवन्तु
मध्यम
ऊर्णुतात् / ऊर्णुताद् / ऊर्णुहि
ऊर्णुतम्
ऊर्णुत
उत्तम
ऊर्णवानि
ऊर्णवाव
ऊर्णवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्णोत् / और्णोद्
और्णुताम्
और्णुवन्
मध्यम
और्णोः
और्णुतम्
और्णुत
उत्तम
और्णवम्
और्णुव
और्णुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुयात् / ऊर्णुयाद्
ऊर्णुयाताम्
ऊर्णुयुः
मध्यम
ऊर्णुयाः
ऊर्णुयातम्
ऊर्णुयात
उत्तम
ऊर्णुयाम्
ऊर्णुयाव
ऊर्णुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णूयात् / ऊर्णूयाद्
ऊर्णूयास्ताम्
ऊर्णूयासुः
मध्यम
ऊर्णूयाः
ऊर्णूयास्तम्
ऊर्णूयास्त
उत्तम
ऊर्णूयासम्
ऊर्णूयास्व
ऊर्णूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्णुवीत् / और्णुवीद् / और्णावीत् / और्णावीद् / और्णवीत् / और्णवीद्
और्णुविष्टाम् / और्णाविष्टाम् / और्णविष्टाम्
और्णुविषुः / और्णाविषुः / और्णविषुः
मध्यम
और्णुवीः / और्णावीः / और्णवीः
और्णुविष्टम् / और्णाविष्टम् / और्णविष्टम्
और्णुविष्ट / और्णाविष्ट / और्णविष्ट
उत्तम
और्णुविषम् / और्णाविषम् / और्णविषम्
और्णुविष्व / और्णाविष्व / और्णविष्व
और्णुविष्म / और्णाविष्म / और्णविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्णुविष्यत् / और्णुविष्यद् / और्णविष्यत् / और्णविष्यद्
और्णुविष्यताम् / और्णविष्यताम्
और्णुविष्यन् / और्णविष्यन्
मध्यम
और्णुविष्यः / और्णविष्यः
और्णुविष्यतम् / और्णविष्यतम्
और्णुविष्यत / और्णविष्यत
उत्तम
और्णुविष्यम् / और्णविष्यम्
और्णुविष्याव / और्णविष्याव
और्णुविष्याम / और्णविष्याम