ऊर्णु धातुरूपाणि - ऊर्णुञ् आच्छादने - अदादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुते
ऊर्णुवाते
ऊर्णुवते
मध्यम
ऊर्णुषे
ऊर्णुवाथे
ऊर्णुध्वे
उत्तम
ऊर्णुवे
ऊर्णुवहे
ऊर्णुमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुनुवे
ऊर्णुनुवाते
ऊर्णुनुविरे
मध्यम
ऊर्णुनुविषे
ऊर्णुनुवाथे
ऊर्णुनुविढ्वे / ऊर्णुनुविध्वे
उत्तम
ऊर्णुनुवे
ऊर्णुनुविवहे
ऊर्णुनुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुविता / ऊर्णविता
ऊर्णुवितारौ / ऊर्णवितारौ
ऊर्णुवितारः / ऊर्णवितारः
मध्यम
ऊर्णुवितासे / ऊर्णवितासे
ऊर्णुवितासाथे / ऊर्णवितासाथे
ऊर्णुविताध्वे / ऊर्णविताध्वे
उत्तम
ऊर्णुविताहे / ऊर्णविताहे
ऊर्णुवितास्वहे / ऊर्णवितास्वहे
ऊर्णुवितास्महे / ऊर्णवितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुविष्यते / ऊर्णविष्यते
ऊर्णुविष्येते / ऊर्णविष्येते
ऊर्णुविष्यन्ते / ऊर्णविष्यन्ते
मध्यम
ऊर्णुविष्यसे / ऊर्णविष्यसे
ऊर्णुविष्येथे / ऊर्णविष्येथे
ऊर्णुविष्यध्वे / ऊर्णविष्यध्वे
उत्तम
ऊर्णुविष्ये / ऊर्णविष्ये
ऊर्णुविष्यावहे / ऊर्णविष्यावहे
ऊर्णुविष्यामहे / ऊर्णविष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुताम्
ऊर्णुवाताम्
ऊर्णुवताम्
मध्यम
ऊर्णुष्व
ऊर्णुवाथाम्
ऊर्णुध्वम्
उत्तम
ऊर्णवै
ऊर्णवावहै
ऊर्णवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्णुत
और्णुवाताम्
और्णुवत
मध्यम
और्णुथाः
और्णुवाथाम्
और्णुध्वम्
उत्तम
और्णुवि
और्णुवहि
और्णुमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुवीत
ऊर्णुवीयाताम्
ऊर्णुवीरन्
मध्यम
ऊर्णुवीथाः
ऊर्णुवीयाथाम्
ऊर्णुवीध्वम्
उत्तम
ऊर्णुवीय
ऊर्णुवीवहि
ऊर्णुवीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्णुविषीष्ट / ऊर्णविषीष्ट
ऊर्णुविषीयास्ताम् / ऊर्णविषीयास्ताम्
ऊर्णुविषीरन् / ऊर्णविषीरन्
मध्यम
ऊर्णुविषीष्ठाः / ऊर्णविषीष्ठाः
ऊर्णुविषीयास्थाम् / ऊर्णविषीयास्थाम्
ऊर्णुविषीढ्वम् / ऊर्णुविषीध्वम् / ऊर्णविषीढ्वम् / ऊर्णविषीध्वम्
उत्तम
ऊर्णुविषीय / ऊर्णविषीय
ऊर्णुविषीवहि / ऊर्णविषीवहि
ऊर्णुविषीमहि / ऊर्णविषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्णुविष्ट / और्णविष्ट
और्णुविषाताम् / और्णविषाताम्
और्णुविषत / और्णविषत
मध्यम
और्णुविष्ठाः / और्णविष्ठाः
और्णुविषाथाम् / और्णविषाथाम्
और्णुविढ्वम् / और्णुविध्वम् / और्णविढ्वम् / और्णविध्वम्
उत्तम
और्णुविषि / और्णविषि
और्णुविष्वहि / और्णविष्वहि
और्णुविष्महि / और्णविष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्णुविष्यत / और्णविष्यत
और्णुविष्येताम् / और्णविष्येताम्
और्णुविष्यन्त / और्णविष्यन्त
मध्यम
और्णुविष्यथाः / और्णविष्यथाः
और्णुविष्येथाम् / और्णविष्येथाम्
और्णुविष्यध्वम् / और्णविष्यध्वम्
उत्तम
और्णुविष्ये / और्णविष्ये
और्णुविष्यावहि / और्णविष्यावहि
और्णुविष्यामहि / और्णविष्यामहि